Friday 27 July 2018

Shiv Tandav Stotra by Ravan - Shiv Tandav Stotram



Shiv Taandav Stotra by Ravan, shiv tandav stotram by Ravan, shiv tandav stotram download, shiv tandav stotram mp3 free download, shiv tandav stotram lyrics, Shiv Tandav Stotram in English shiv tandav stotram lyrics in english, shiv tandav stotram meaning, shiv tandav stotram meaning in hindi, Shiv Tandav Stotram in Hindi, shiv tandav stotram pdf download


This is an article about Shiv Taandav Stotra or Shiv Tandav Stotram which is a creation of Ravan for Lord Shiva. These are the topics for this article - Shiv Taandav Stotra by Ravan, shiv tandav stotram by Ravan, shiv tandav stotram download, shiv tandav stotram mp3 free download, shiv tandav stotram lyrics, Shiv Tandav Stotram in English shiv tandav stotram lyrics in english, shiv tandav stotram meaning, shiv tandav stotram meaning in hindi, Shiv Tandav Stotram in Hindi, shiv tandav stotram pdf download.

So this Shiv Tandav Stotram or Shiv Taandav Stotra is a praise of Lord Shiva which was sung by Ravan. 

A brief story about this is that Ravan wanted to take Lord Shiva to his home, that is in Lanka (present day Sri Lanka). So Ravan gone to mount Kailash to ask Lord Shiva to come with him and settle in Lanka.

But Lord Shiva didn't agree. So he thought that why not take the whole mount Kailash to Lanka. So that Lord Shiva will automatically come with Kailash and will reside in Lanka.

So he started to pick up Mount Kailash. Lord Shiva became furious for this act of Ravan and he pressed mount Kailash with his toe thumb. Due to this, Ravan's hand got pressed inside mount Kailash and he felt extreme pain.

So in order to make Lord Shiva happy, he then sung a song which he created at the same very moment. That song is known as Shiv Tandav Stotram. Lord Shiva gave a boon to Ravan that anyone who will sing this song will get my blessings.

So today also, whoever sing this Shiv Tandav Stotra always get blessings of Lord Shiva. So now let's look at the whole Shiv Taandav Stotra by Ravan which consists of 15 stanzas.


Shiv Taandav Stotra by Ravan | Shiv Tandav Stotram by Ravan


It is known by both names "Stotram" or "stotra". This is also the Shiv Tandav Stotra Lyrics of the Shiv Tandav Stotram mp3 which you may have listened. Here it is.

Shiv Tandav Stotram lyrics | Shiv Tandav Stotram in Hindi


जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् |
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ||१||


जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी 
विलोलवीचिवल्लरीविराजमानमूर्धनि |
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ||२||


धराधरेन्द्रनंदिनीविलासबन्धुबन्धुर
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे |
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे(क्वचिच्चिदम्बरे) मनो विनोदमेतु वस्तुनि ||३||


जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे |
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ||४||


सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः |
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः ||५||


ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा
निपीतपञ्चसायकं नमन्निलिम्पनायकम् |
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ||६||


करालभालपट्टिकाधगद्धगद्धगज्ज्वल
द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके |
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक
प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ||७||


नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः |
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः ||८||


प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा
वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् |
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमन्तकच्छिदं भजे ||९||


अखर्व(अगर्व) सर्वमङ्गलाकलाकदम्बमञ्जरी
रसप्रवाहमाधुरी विजृम्भणामधुव्रतम् |
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ||१०||


जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस
द्विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट् |
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ||११||


दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्
गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः |
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समं प्रव्रितिक: कदा सदाशिवं भजाम्यहम ||१२||


कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन् |
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन् कदा सुखी भवाम्यहम् ||१३||


इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम् |
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिंतनम् ||१४||


पूजावसानसमये दशवक्त्रगीतं
यः शम्भुपूजनपरं पठति प्रदोषे |
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ||१५||


इति श्रीरावण-कृतम्
शिव-ताण्डव-स्तोत्रम्
सम्पूर्णम्


This was the Shiv Tandav Stotram lyrics and Shiv Tandav Stotram in Hindi.
Now let's see the Shiv Tandav Stotram in English and Shiv Tandav Stotram lyrics in English.


Shiv Tandav Stotram in English |Shiv Tandav Stotram lyrics in English



jaṭāṭavī-galaj-jala-pravāha-pāvita-sthale
gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām ।
ḍamaḍ ḍamaḍ ḍamaḍ ḍaman nināda-vaḍ ḍamarvayaṃ
cakāra caṇḍa-tāṇḍavaṃ tanotu naḥ śivaḥ śivam ॥ 1 ॥


jaṭā-kaṭāha-sambhrama-bhraman-nilimpa-nirjharī-
vilola-vīci-vallarī-virāja-māna-mūrdhani । 
dhagad-dhagad-dhagaj-jvalal-lalāṭa-paṭṭa-pāvake
kiśora-candra-śekhare ratiḥ pratikṣaṇaṃ mama ॥ 2 ॥


dharādharendra-nandinī-vilāsa-bandhu-bandhura-
sphurad-diganta-santati-pramoda-māna-mānase ।
kṛpā-kaṭākṣa-dhoraṇī-niruddha-durdharāpadi
kvacid digambare (kvacic cidambare) mano vinodametu vastuni ॥ 3 ॥


jaṭā bhujaṅga piṅgalasphurat phaṇāmaṇiprabhā
kadamba kuṅkuma drava pralip tadig vadhū mukhe ।
madāndha sindhuras phurat tvagut tarīyame dure
mano vinodamadbhutaṃ bibhartu bhūta bhartari ॥ 4 ॥


sahasralocana prabhṛtya śeṣalekha śekhara
prasūna dhūli dhoraṇī vidhūsarāṅghri pīṭhabhūḥ ।
bhujaṅga rājamālayā nibaddha jāṭajūṭaka
śriyai cirāya jāyatāṃ cakora bandhuśekharaḥ ॥ 5 ॥


lalāṭa ca tvara jvalad dhanañjaya sphuliṅgabhā
nipīta pañcasāyakaṃ naman nilimpa nāyakam ।
sudhā mayū khale khayā virājamāna śekharaṃ
mahā kapāli sampade śiro jaṭā lamastu naḥ ॥ 6 ॥


karāla bhāla paṭṭikā dhagad dhagad dhagaj jvalad 
dhanañjayā hutīkṛta pracaṇḍa pañca sāyake ।
dharā dharendra nandinī kucāgra citra patraka 
prakalpanaika śilpini trilocane ratirmama ॥ 7 ॥


navīna megha maṇḍalī niruddha durdhara sphurat
kuhū niśīthinī tamaḥ prabandha baddha kandharaḥ ।
nilimpa nirjharī dharastanotu kṛtti sindhuraḥ
kalā nidhāna bandhuraḥ śriyaṃ jagad dhuraṃdharaḥ ॥ 8 ॥


praphulla nīla paṅkaja prapañca kālima prabhā- 
-valambi kaṇṭha kandalī ruchi prabaddha kandharam ।
smaracchidaṃ puracchidaṃ bhavacchidaṃ makhacchidaṃ
gaja-cchidāṃdhaka-cchidaṃ tam antaka-cchidaṃ bhaje ॥ 9 ॥


akharva sarva maṅgalā kalā kadaṃba mañjarī
rasa pravāha mādhurī vijṛṇbhaṇā madhu vratam ।
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tam antakāntakaṃ bhaje ॥ 10 ॥


jayatvada bhravi bhrama bhramad bhujaṅga maśvasa 
dvi nirgamat kramasphurat karāla bhāla havyavāṭ । 
dhimid dhimid dhimi dhvanan mṛdaṅga tuṅga maṅgala
dhvani krama pravartita pracaṇḍa tāṇḍavaḥ śivaḥ ॥ 11 ॥


dṛṣa dvi citra talpayor bhujaṅga mauktikasrajor-
gariṣṭha ratna loṣṭhayoḥ suhṛd vipakṣa pakṣayoḥ ।
tṛṇā ravinda cakṣuṣoḥ prajā mahī mahendrayoḥ
sama pravṛ tikaḥ kadā sadāśivaṃ bhajamyaham ॥ 12 ॥


kadā nilimpa nirjharī nikuñja koṭare vasan
vimukta durmatiḥ sadā śiraḥstha mañjaliṃ vahan ।
vimukta lola locano lalā mabhāla lagna kaḥ
śiveti mantra muccaran kadā sukhī bhavā myaham ॥ 13 ॥


imaṃ hi nityamevamuktamuttamottamaṃ stavaṃ
paṭhansmaranbruvannaro viśuddhimetisaṃtatam |
hare gurau subhaktimāśu yāti nānyathā gatiṃ
vimohanaṃ hi dehināṃ suśaṅkarasya ciṃtanam ॥ 14 ॥


pūjāvasāna samaye daśavaktragītaṃ
yaḥ śaṁbhupūjanaparaṃ paṭhati pradoṣe ।
tasya sthirāṃ rathagajendra turaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhiṃ pradadāti śaṁbhuḥ ॥ 15 ॥


iti śrī rāvaṇa-kṛtam, 
śivatāṇḍava stotraṃ,
sampūrnam,


This was the Shiv Tandav Stotram in English and also the Shiv Tandav Stotram lyrics in English. 


Shiv Tandav Stotram download | Shiv Tandav stotram mp3 free download


Here is the link for Shiv Tandav stotram download, Shiv Tandav stotram mp3 free dwonload

Shiv Tandav stotram mp3 free download - click here


Shiv Tandav Stotram PDF download


To download Shiv Tandav Stotram pdf, click on the link below.